B 154-4 Śivārcanacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 154/4
Title: Śivārcanacandrikā
Dimensions: 30 x 11 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/158
Remarks:


Reel No. B 154-4 Inventory No. 66696

Title Śivārcanacandrikā

Author Śrīnivāsa Bhaṭṭa

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p.149b, no. 5553

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 30.0 x 11.0 cm

Folios 17

Lines per Folio 9

Foliation figures in the lower rihgt-hand margin of the verso

Place of Deposit NAK

Accession No. 1/158

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

śrīgurubhyo namaḥ ||

avighnam astu || ath sauramantrā ucyaṃte ||

taṃta (!) śrīsārasaṃgrahe ||

athā(!)cyante saumantrāḥ sarvvāgama(!)su gopitā

āyur ārogyadhanadāḥ kīrttidāḥ putrapautradāḥ |

sarvvasaubhāgyajanakāḥ sarvvā†palāśakāḥ† sadā |

aṣṭādaśacaco(!)rogās teṣāṃ nāśakarāś ca ye |

trailokyāṃ viśrutā nityaṃ nāradāyaiś ca sevitāḥ |

tathā gaṃdharvvasiddhaughavidyādharaniṣevitāḥ | (fol. 1r1–4)

End

iti atra bhaumādīnāṃ pūjāyāṃ madhyataṃ(!)tagrahaṃ saṃpūja tat taduttaragrahād iti tat tat pūrrvagrahāvasānikān aṣṭhaugrahān grādiprādakṣiṇyan(!) pūjayet |

atraite grahamaṃtrā(!) | atraite grahamaṃtrāḥ punas tān nanā(!)maṃtraprakaraṇe vaktavyā api sūryyamaṃtaprayogopayogitayā śāktāḥ sokaryyārtha (!) na tu paṃcāyatanāṃargatatveti || ○ || (fol. 17r8–9, v1–2)

Colophon

|| su[n]darācāryaśīṣyeṇa śrīnivāsena dhīmatā |

caṃdrikāyāṃ praṇītāyāṃ cavāriṃśaḥ prakāśaḥ ||

iti śrīśivārccnanacaṃdrikāyā(!) catvāriṃśaḥ parkāśaḥ || || śubam astu sa[r]vadā || || (fol. 17v2–4)

Microfilm Details

Reel No. B 154/4

Date of Filming 05-11-1971

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 20-08-2008

Bibliography